पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
54
अलङ्कारमणिहारे

शब्बार्थतादात्म्यमूलकविच्छित्तिविशेषशालि । एवमग्रिमोदाहारणयोरपि द्रष्टव्यम् ॥

 यथावा--

 जेत्रीं तव गां भेत्तुं प्रथमं कोपाश्रितः किलोपगतोऽम्ब । लोपगतोऽन्ते कोकिल इह कोलस्सन् भिनत्ति गां तदभिख्याम् ॥ १५०८ ॥

 हे अम्ब कोकिलः जेत्रीं स्वावमन्त्रीं तव गां भेत्तुं विदारयितुं प्रथमं आदौ कोपश्रितः क्रोधान्वितस्सन् उपगतः किल त्वद्वचनसमीपं गतो ननु । अन्ते पर्यवसाने लोपगतः स्वयमेव छेदनं प्राप्तस्सन् कोलस्सन् वराहो भवन् तदभिख्यां गोनामधारिणीं गां भुवं भिनत्ति भूदारत्वप्रसिद्धेस्तस्येति भावः ॥ पक्षे कोकिलः कोकिलशब्दः प्रथमं को इति वर्णेन अपाश्रितः अश्रितः किलोपं किवर्णभ्रंशं गतः ‘द्वितीया श्रित’ इति समासः । अन्ते अवसाने लोपगतः लवर्णेन युक्तः । लुप्तकिवर्णमात्रः कोकिलशब्दः कोल इति निष्पन्न इत्यर्थः ॥

 यथावा--

 इक्षुर्गवा तव जितो द्रुतमनितरदृश्यमासमुख एव । अवलम्ब्य तरक्षुत्वं हिनस्ति गास्तदभिधाः क्रुधा भगवन् ॥ १५०९ ॥

 हे भगवन् ! इक्षुः तव गवा वाचा जितः तिरस्कृतः अत एव द्रुतं अनितरदृश्यमानमुखः पराजितत्वप्रयुक्तावमानेनान्येषामदर्शितमुख इति भावः । पक्षे अविद्यमानः इः इत्याकारकवर्णः