पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
52
अलङ्कारमणिहारे

 यथावा--

 जेतुं त्मामपटीयान्मल्लस्त्रीभूयमेत्य मल्ली सन् । जयति शिरोऽधिवसंस्तव ललनाः किल नन्दतनय तव जैत्र्यः ॥ १५०५ ॥

 हे नन्दतनय! इदं विवक्षितमल्लजयाद्युपस्काराय । मल्लः चाणूरादिः त्वां मल्लयुद्धविशारदं त्वं जेतुं अपटीयान् सन् । स्त्रीभूयं स्त्रीत्वं 'भुवो भावे' इति क्यप् । एत्य मल्ली सन् मल्लशब्दाज्जातिलक्षणे ङीषि मल्लीति निष्पत्तेरिति हृदयम् । पक्षे मल्लीकुसुमतामाश्रित इत्यर्थः । मल्लीशब्दाद्वैकारिकेऽणि ‘पुष्पमूलेषु बहुळम्’ इति तस्य लुप् ‘लुपि युक्तवद्व्यक्तिवचने’ इति युक्तवद्भावः । तव शिरः अधिवसन् सन् जयति त्वां पराभवतीत्यर्थः । पक्षे शिरोमाल्यतया उत्कर्षं प्राप्नोतीत्यर्थः । तथाहि-- ललनाः स्त्रियः तव जैत्र्यः किल । तव गोपवधूवशंवदत्वादिति भावः । यथोक्तमाचार्यैः ‘तदपि परमं तत्वं गोपीजनस्य वशंवदम्’ इति । किलेत्युपालम्भे । अतः पुंस्त्वेन दुस्साधं त्वज्जयं स्त्रीत्वेन साधितवानिति भावः । एषु त्रिषूदाहरणेष्वपि साक्षात्प्रतिपक्षतिरस्कारः शब्दार्थतादात्म्यमूलकश्लेषभित्तिकाभेदाध्यवसायानुप्राणित इति विशेषो द्रष्टव्यः ।

 यथावा--

 निजरुचिमपहृत्य पयोधरलीनोल्लसति या कृतार्थेव । तां चपलां हारमिषां सपयोधरमम्ब नह्यसे कण्ठे ॥ १५०६ ॥