पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
45
समुच्चयालङ्कारसरः (‌५७)

रीकाक्षत्वादिषु त्रिषु एकेनापि जगदीश्वरत्वप्रख्यापनसंभवे संघर्षादिव त्रयोऽपि तदर्थमापतन्तश्शोभनास्समुच्चिताः ॥

 यथावा--

 प्रेमोदयः कुतूहलमामोदव्यतिकरश्च रोमाञ्चः । त्वामालोकयतो मम सीमां चित्तस्य लोलयति भूमन् ॥ १४९२ ॥

 अत्रापि प्रेमोदयादेस्समुच्चयः पूर्ववद्द्रष्टव्यः ॥

 इदं सर्वं शोभनैश्शोभनानां समुच्चये उदाहरणम् । अशोभनैरशोभनानां समुच्चयो यथा--

 दुर्वाराः खलु विषया दुर्दान्तानीन्द्रियाणि मम नाथ । दुष्कर्म च निरवधिकं मर्म निकृन्तन्ति चिन्त्यमानानि ॥ १४९३ ॥

 अत्र दुर्वारत्वादिनाऽशोभनानां विषयाणां दुर्दान्तत्वादिभिरशोभनैरिन्द्रियादिभिस्समुच्चयः । अत्र विषयदुर्वारत्वेनैकेनैव चिन्त्यमानेन मर्मनिकृन्तनसिद्धौ इन्द्रियदुर्दान्तत्वादिकमपि तदर्थमापतितं समुच्चीयते ॥

 शोभनाशोभनसमुच्चयो यथा--

 तव निर्वर्णनहीनं नयनं वर्णनविहीनमपि रसनम् । आकर्णनहीनं च श्रवणं प्रवणं मनः कथं त्वयि मे ॥ १४९४ ॥

 अत्र नयनादीनि स्वाभाव्याच्छोभनानीति न निन्दनीयानि विशेषणमाहात्म्याच्च । शोभनानि निन्दागोचरतां प्रपद्यन्त इति