पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
42
अलङ्कारमणिहारे

शोभनानां शोभनाशोभनानां तथाविधैस्समन्वयः । अयं तृतीयप्रभेद एव । ‘अहंप्रथमिकाभाजामेककार्यान्वयोऽपि सः' इति द्वितीयसमुच्चयत्वेन लक्षितो दीक्षितैः । अस्यैव तत्कर इति नामाहुः प्राञ्चः । तदुक्तं ‘तत्सिद्धिहेतोरेकस्मिन् यत्रान्यस्तत्करं भवेत्’ इति । विकल्पप्रतिक्षेपेणास्या स्थितिः । न चास्मिन्तृतीयप्रभेदे वक्ष्यमाणसमाध्यलंकारत्वमाशङ्कनीयं, यत्र ह्येकेन कार्ये निर्वर्त्यमानेऽप्यन्येनाकस्मादापतता कारणेन सौकर्यादिरूपोऽतिशयस्संपाद्यते स तस्य विषयः । अस्मिंस्तु तृतीयसमुच्चये यत्रैककार्यं निर्वर्तयितुं युगपदनेके खले कपोता इवाहंप्राथमिकया समापतन्ति कार्यस्य च न कोऽप्यतिशयः सोऽस्य विषयः ॥

 तत्र भिन्नधर्म्यन्वयो यथा--

 शरदिन्दुकरैर्विशदं गगनं यमुनावनं तु हरिधाम्ना । आनीलं स्मररागादाताम्रं चापि गोपिकानयनम् ॥ १४८३ ॥

 स्निह्यति नयनयुगं त्वयि मुह्यति संमोदपरवशं चेतः । स्रवति प्रमोदबाष्पं द्रवति च तव सेवनाद्भयं भूमन् ॥ १४८४ ॥

 अत्राद्ये गुणानां द्वितीय क्रियाणां च यौगपद्येन भिन्नधर्म्यन्वयः ॥

 एकधर्म्यन्वयो यथा--

 मणिवरभासाऽरुणितं हाररुचा स्मेरमसितमा-