पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
41
समुच्चयालंकारसरः (‌५७)

 अत्र धात्रीभोगवैधात्रसंपत्प्राप्त्योः श्लाघ्यत्वेनौपम्यं विवक्षितम् । धात्वर्थयोरयं विकल्पः न तु धात्रीवैधात्रसंपदोः, तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यं, कर्तृरूपसाधारणधर्ममादाय औपम्यस्यात्र सुन्दरस्यानिष्पत्तेः । अन्यथा 'हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम्’ इत्यत्रेव ‘हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेरित्याहुः । एवंचास्मिन्नलंकारे विकल्प्यमानयोस्सुन्दरमौपम्यमलंकारताबीजं, तदादायैव चमत्कारोल्लासात् । अन्यथा तु विकल्पमात्रमिति रहस्यम् ॥

इत्यलंकारमणिहरे विकल्पसरष्षट्पञ्चाशः


अथ समुच्चयालंकारसरः (५७)


 यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः ॥

 यौगपद्यादिति यथासंख्यव्यावृत्त्यर्थं, न त्वेकक्षणप्रतिपत्त्यर्थम् । तेन शतपत्रपत्रशतभेदन्यायेन क्वचित्किंचित्कालभेदेऽपि न समुच्चयभ्रंशः । स तावद्द्विविधः धर्मिभेदधर्मैक्याभ्याम् । धर्मैक्येऽपि द्वैविध्यं कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये कारणतया एकधर्म्यन्वये चेति । एवं त्रिविधेऽस्मिन् प्राथमिकयोर्भेदयोः गुणानां क्रियाणां गुणक्रियाणां च । तृतीयप्रभेदे शोभनानाम-

 ALANKARA--III.
6