पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
35
परिसंख्यालङ्कारसरः (‌५५)

 इत्युक्तरीत्या सत्वोन्मेषणपूर्वकं निश्श्रेयसरूपपरमपुरुषार्थप्रदाता त्वं कथं हेयपुरुषार्थं दद्या इति भावः । त्वत्तोऽन्यस्तु ब्रह्मा चतुर्मुखः रुद्रो वा तथा स्यात् प्रकृतिवैपरीत्यादनर्थदस्स्यात् नात्र सदेहः ।

पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः।
रजसा तमसा चास्य मानसं समभिप्लुतम् ॥

 इत्युक्तरीत्या रजस्तमःप्रवर्तकतया हेयपुरुषार्थप्रदावेव स्यातां, न तु त्वमिव परमपुरुषार्थप्रदाविति भावः । पक्षे नन्दनन्दनेेति शब्दः प्रकृतेः उक्तविधप्रकृतेः वैपरीत्यात् प्रातिलोम्येन पाठात् अनर्थदः यथोक्तार्थाप्रकाशकः न भवेः । नन्दनन्दनेति प्रकृतेर्वैलोम्येन पाठेऽपि स्वर्थाप्रहाणादिति भावः । त्वदन्यः ब्रह्मा बह्मेतिशब्दः रुद्रः रुद्र इति शब्दो वा तथा स्यात् प्रकृतिवैलोम्ये पूर्वानुपूर्विव्यत्ययात्कस्याप्यर्थस्य प्रकाशको न भवेदिति भावः । अत्र व्यवच्छेदपूर्वकता, पूर्वोदाहरणेषु नियमपूर्वकतेति विभावनीयम् ॥

 एषूदाहरणेषु स्वभावतो वा श्लेषभित्तिकाभेदाध्यवसायेन वा उभयत्र प्रसिद्धसंबन्धस्य वस्तुन एकत्र विधानेनान्यत्र निषेधः प्रतिपादितः। केचितु एकत्र प्रसिद्धसंबन्धस्यापि वस्तुनोऽन्यस्मिन् धर्मविधानेन तत्प्रसिद्धिशालिनि धर्म्यन्तरे तत्प्रतिषेधः प्रतिपाद्यते ॥ यथा--

 यस्तुभ्यमभ्यसूयति तेन विगीतेन दुर्विनीतेन । भूरतिभारवतीयं शैलैस्सालैश्च नाथ न विशालैः ॥

 शैलादीनामेवातिमात्रभूभारता प्रसिद्धा, न तु भगवदभ्यसूयकस्य जनस्य । अत्रच पद्ये तादृशजने अतिमात्रभारत्वविधानं