पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
27
परिसंख्यालङ्कारसरः (‌५५)

 तपः कृछ्रचान्द्रायणादिः । अत्रापि शाब्दी व्यावृत्तिः पूर्ववदेव शुद्धा ॥

 साफल्यं क्वनु वचसां सारसनयनस्य वर्णने यशसाम् । न तु वितथनृपतिपाशप्रततिस्तोत्रेऽतिमात्रचित्रेऽपि ॥ १४६० ॥

 अत्र शाब्दी व्यावृत्तिः, प्रश्नपूर्विका च ॥
 इदं प्राचां मतम् । अन्ये तु व्यावृत्तेरार्थत्व एव परिसंख्यालंकारः । अन्यथा तु शुद्धा परिसंख्यैव । यथा हेतुत्वस्यार्थत्व एव हेत्वलंकारः । अन्यधा हेतुमात्रम् । अतो भेदद्वयमेवास्या इत्याहुः ॥

 अपरे तु—- व्यावृत्तेरार्थत्वेऽपि नालंकारत्वं, ‘पञ्च पञ्चनखा भक्ष्याः, समे यजेत, रात्सस्य, इत्यादावपि तदापत्तेः । किंतु कविप्रतिभानिर्मिता या तादृशव्यावृत्तेरेवालंकारत्वम् ॥

 सा यथा--

 आसर्गमविरतानां दुरितानां शान्तये दुरन्तानाम् । भगवन्मम शेषतया भवतो निर्वेश एव निर्वेषः ॥ १४६१ ॥

 हे भगवन्! आसर्गं आसृष्टेः अविरतानां दुरन्तानां दुरितानां शान्तये मम शेषतया शेषत्वेन भवतो निर्वेश एव त्वदेकशेषस्य मम शेषिणो भवतोऽनुसंधानमेव निर्वेषः प्रायश्चित्तम् । न तु कृच्छ्रचान्द्रायणादिरिति भावः ।

स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि ।
अत्मदास्यं हरेस्स्वाम्यस्वभावं च सदा स्मर ॥