पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
346
अलंकारमणिहारे

मार्थमागतं च जनं सुखयति । अत्रापि हेतुफलयोर्भगवत्सुखप्रापणयोस्साहित्येन वर्णनम् । पूर्वोदाहरणेषु फलं चतुर्थीतुमुन्भ्यां साक्षान्निर्दिष्टम् । अत्र तु गम्यमानं तदिति विशेषः । ननु काव्यलिङ्गतोऽस्य को भेद इति चेत् उच्यते--काव्यलिङ्गे हेतुहेतुमतोरुपपादकोपपाद्यभावः, इह तु प्रयोजकप्रयोज्यभावो विच्छित्त्याधायकः । होतोर्गम्यतायामेव चारुतातिशयादलंकारत्वं न तु साक्षात्तद्वाचकपदोपादाने इति तूभयोस्तुल्यमेव । अत्रोदाहरणे उपमांसंकीर्णत्वं च विशेषः ॥

 यथावा--

 श्रीनिधिमपेक्षमाणस्त्वां भवमेवोपधावति पुमान्यः । फलमस्येदं भूतिं विन्दन् भ्राम्यति समं पिशाचैर्यत् ॥ १९९७ ॥

 श्रीनिधिं सपन्निधानं श्रीनिवासं च त्वां उपेक्षमाणः पुमान् भवं संसारमेव पशुपतिमेव उपधावति सेवते तस्य इदमेव फलं--यदयं पुमान् भूतिं संपदं विन्दन् 'लक्षणहेत्वोः' इति हेत्वर्थे शता । हेतुरिह फलम् । संपदं प्राप्तुमित्यर्थः । पक्षे भूतिं भस्म विन्दन् प्राप्नुवन् भस्मोद्धूळितस्सन्नित्यर्थः । पिशाचैस्समं तुल्यं यथास्यात्तथा, अन्यत्र रुद्रपरिवारैः पिशाचैर्देवयोनिविशेषैः समं साकं भ्राम्यतीति यत् एतदेव तस्य फलमित्यर्थः । अत्रापि हेतुहेतुमतोर्भवाश्रयपरिभ्रमणयोर्वर्णनं श्लेषसंकीर्णम् ॥

 केचिद्धेतुमतो हेतोश्चैक्यं हेतुं बुधा जगुः ।

 कार्यकारणयोरभेदवर्णनं हेत्वलंकार इति केचिप्राचीना ब्रुवन्ति स्मेत्यर्थः ॥