पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
338
अलङ्कारमणिहारे

नवनीतम् । हन्त हरेः किंन्विदमिति मनःकषायं ममातिकटु हेयम् ॥ १९८६ ॥

 इदं किंन्विति किंवस्त्विति हरेरिति योजना । मनसः कषायं रागादिवासनां प्रसिद्धनिम्बादिक्वाथनिष्पादितं कषायं च 'निर्यासेऽपि कषायोऽस्त्री' इत्यमरः । अत्र वक्तुर्मनःकषायस्य पयस्त्वाद्यभावः प्रसिद्ध एव कथ्यमानस्तस्या स्वादुतमक्षीरादिहरण एव तवादरः न त्वस्मदीयजुगुप्सिततरमनःकषायहरणे इति परिहासमभिप्रैति । स च अतिकटु हेयमिति विशेषणाभ्यां कषायमिति विशेष्येण च प्रादुष्कृतः ॥

इत्यलङ्कारमणिहारे प्रतिषेधसरो द्व्यधिकशततमः.


अथ विधिसरः (१०३)


 सा विध्यलंकृतिर्यत्र सिद्धमेव विधीयते ।

 यन्निर्ज्ञातविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भिकारेण सुन्दरतरं स विधिनामाऽलंकारः । यथाऽऽहुः--

ज्ञातार्थस्य विधानं यदुपयोगपरिच्युतम् ।
अभिप्रायान्तरं गर्भीकुर्वद्विच्छित्तिशालि चेत् ॥
विध्यलङ्कारमाहुस्तं साहित्यपरिशीलिनः । इति ॥

 यथावा--

 तत्वं ब्रवीमि भगवंस्त्वं त्वं जीवस्तु जीव एव हरे । जगदीश्वरतद्दासौ जगदाते केन मतिमताऽनन्यौ ॥ १९८७ ॥