पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
337
प्रतिषेधसरः (१०२)

मित्यमुमर्थं व्यक्तीकरोति । स च निरुपमकरुणाशिशिरा इत्यनेन परिमितशैशिर्यवद्भ्यस्सुधांशुप्रभृतिभ्यस्तेषां विशेषमुपदर्शयता विशेषणेनाविष्कृतः ॥

 यथावा--

 नैतान्यर्जुनरथ्या दुर्दान्तानीन्द्रियाणि मम शौरे । पश्याम नियच्छैतानीशो यदि विपथ एव धावन्ति ॥ १९८४ ॥

 अर्जुनस्य रथ्याः रथवोढारोऽश्वाः । ईशो यदि समर्थो यदि विपथ एव धावन्ति एतानि इन्द्रियाणि नियच्छ नियभय पश्याम इति योजना । अत्र वक्तुरिन्द्रियाणामर्जुनरथ्याश्वत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तेषां दुर्दान्ततया दुर्नियमनत्वं व्यनक्ति । तच्च दुर्दान्तानीत्यादिविशेषणमहिम्ना कविनैवाविष्कृतम् ॥

 यथावा--

 न दशाननो न वाली सुदुराधर्षो ममैष दोषगणः । तमनाविध्य त्वमिमं मम नाथ भवेः कथं महाधन्वा ॥ १९८५ ॥

 अत्रापि वक्तुर्दोषगणस्य दशाननत्वाद्यभावः प्रतीत एव परिकीर्त्यमानस्तस्य दुराधर्षतां व्यञ्जयति । सा च सुधुराधर्ष इति विशेषणेन स्वोक्त्यैव प्रकाशितः ॥

 नन्दसुतेदं न पयो न दधि न मण्डं नचापि

 ALANKARA__III.
43