पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३३६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
324
अलंकारमणिहारे

मारचयत्यमुष्मिन् कृपया तादृशसार्वकालिकश्रमं तस्य परिजिहीर्षुश्शबरवेषधरो भगवान् श्रीनिवासस्तादृशभूमिकया श्रिया सह मध्येमार्गमभ्येत्य तं तत्तीर्थं ययाचे । स च तं शबरमेव मत्वा न व्यतारीद्भगवदर्हणायानीयमानं तीर्थम् । अददाने च तस्मिंस्तत्तीर्थं भगवांस्तदुत्तमाङ्गधृतं तदुदकुम्भं निर्भिद्य तत्प्रस्रुतां वारिधारामास्येनागृह्णात्सह जायया । भगवदर्हणार्थमानीयमानं तीर्थं शबरेण दूषितमिति तदवशिष्टमखिलमपि तीर्थं तत्रैव परिहृत्य पुनस्तरां तदानयनाय तुम्बुरुतीर्थं प्रति प्रस्थिते च तस्मिन् भगवान् कृपया स्वमैश्वरं रूपं प्रदर्श्य नेतःपरमनुदिनं तुम्बुरुतीर्थाद्दवीयसो मदर्हणायाहरणीयं पानीयं, अलमेतावतैव कैंकर्येण तुष्टोऽस्मीत्यभिधाय--

 यस्तातेति मयाऽऽहूतस्स तात इति गीयते ।

इति वरं वितीर्यान्तरधात् । इत्यैतिह्यम् । अत्र ‘तातेत्यामन्त्र्य कंचिद्वनभुवि तृषितस्तोयबिन्दुं ययाचे’ इति श्लोकपादार्थोऽनुकूलः । अत्राप्युक्तप्रकारेण महापुरुषचरितं शेषाचलाङ्गतया वर्णितम् ॥

 अङ्गिभूतस्य वस्तुन उत्कर्षप्रतिपिपादयिषया अङ्गित्वेनोपनिबध्यमानं महापुरुषचरितमेव तदलंकाराङ्गम् । न तूपलक्षणमात्रपरतयोपात्तमित्याहुः । तेन--

 नयनायनगोचरतामयते द्विसहस्रनयनगिरिराजः । वित्रासिनीं रिपूणां यत्राऽदत्ताद्भुतां गुहश्शक्तिम् ॥ १९५९ ॥

 इत्यादौ नायमलंकारः । अत्र हि षाण्मातुरचरितमुपलक्षणमात्रं विवक्षितं न तु तेन गिरेः कोऽप्युत्कर्षो विवक्षितः ॥