पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
314
अलङ्कारमणिहारे

ताऽसि वराहेण कृष्णेन शतबाहुना’ इति श्रुतेः । सः वृषाकपिः भगवान् विष्णुरेव ‘हरविष्णू वृषाकपी' इत्यमरः । त्रिजगतां नाथ इत्यभिप्रायपरतया योजिता । अत्र लकारस्योद्वापमात्रमिति विशेषः ॥

 यथावा--

 शिव एव हि लोकस्याधीश इति त्वं ब्रवीषि ननु विद्वन् । वाचालोच्युत एव स इति वद तत्त्वं त्वमेव जानासि ॥ १९३९ ॥

 वाचालः वाचाटः त्वं शिव एव हि लोकस्याधीश इति ब्रवीषि ननु अच्युत एव सः लोकस्याधीश इति वद । सः शिवः अच्युत एव अच्युतात्मक एव । अच्युत एव स इति वा योजना । अच्युत एव शिवो मङ्गळमूर्तिः ‘शाश्वतं शिवमच्युतम्’ इति श्रुतेः । अतएव लोकस्याधीश इति वद । पक्षे वाचेति भिन्नं पदम् । सः शिवः लोच्युत एव लोकारच्यवनं प्राप्त एव लोकस्याधीशः कस्याधीशः न कस्याप्यधीश इति वाचा वद । तत एव तत्त्वं जानासि सर्वेश्वरेश्वरे भगवति नारायणे जाग्रति कस्यायमधिपतिस्स्यादिति भावः । अत्रापि वक्रोक्तौ वर्णोद्वापमात्रम् ॥

 सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया यथा--

 गोपालः क्व पशूनां पतिः क्व वा क्वाद्य तन्वि गौश्चरति । तद्वेद वृषभवाहन इति नर्मवचोऽवतादुमारमयोः ॥ १९४० ॥