पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
19
परिवृत्त्यलङ्कारसरः (‌५४)

 द्वितीयपरिवृत्तिर्यथा--

 दत्वा नश्वरभौतिकतनुमीदृशभूतदेहमाददताम् । वाराणसीजनानां नारायण को नु वा भवेल्लाभः ॥

 नश्वरीं भौतिकीं पञ्चभूतात्मिकां तनुम् । ईदृशं नश्वरं पञ्चभूतात्मकं च शरीरम् । वस्तुतस्तु 'पिशाचो गुह्यकस्सिद्धो भूतोऽमी देवयोनयः’ इयुक्तभूतयोनिविशेषशरीरमित्यर्थः । पाञ्चभौतिकत्वं तस्याप्यस्त्येवेति प्रागुपदर्शितार्थस्वीकारेऽपि यद्यपि विवक्षितसिद्धिर्भवत्येव । तथाऽपि अनन्तरोक्तार्थः श्लेषेण चमत्कारातिशयं पुष्णातीत्यवधेयम् । प्रसिद्ध्यति हि वारणासीवासिनां शरीरन्यासानन्तरं भूतदेहप्राप्त्यवश्यंभावः । अत्र न्यूनत्वेन समयोर्भौतिकशरीरयोः परिवृत्तिः । श्लेषाद्यनुप्राणितत्वं च पूर्ववदेव । वाराणसानिवासीनां त्वदभिव्यक्तिक्षेत्रपुरवासिनामिवावसाने दिव्याप्राकृतदेहलाभो न भविष्यतीति भावः ।

 यथावा--

 भस्मान्तवर्ष्मदानात्तादृशतनुमेव यद्गिरिशभक्ताः । आददते तद्भगवंस्तुषवितरणतः फलीकरणलाभः ॥ १४४२ ॥

 भस्म अन्तः अन्ते वा यस्य तत् भस्मान्तं वर्ष्म गात्रं तस्य दानात् । 'अथेदं भस्मान्तग्ं शरीरम्' इति श्रुतेः ‘कळेबरं विट्कृमिभस्मसंज्ञितम्' इति पुराणवचनाच्च दाहे भस्मसंज्ञितत्वं कळेबरस्येति बोध्यम् । भस्मस्वरूपमिति वा । तादृशतनुमेव भस्मान्तशरीरमेवेति न्यूनतया समयोः परिवृत्तिः भस्मना अन्तं रम्यं भस्म अन्ते अन्तिके यस्येति वेति तु तत्वम् ।