पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
293
विवृतोक्तिसरः (९२)

प्रत्यनुशासनरूपेण गुप्तस्य विवक्षितस्य श्रीकृष्णेन सहात्मनो यथेष्टविहारस्यार्थान्तरस्याभिकृष्णमित्यनेनाविष्करणात् ॥

 यथावा--

 गोपालसमुद्योगं त्वमेहि समया विलासयेमा गाः । पतिमिति वनमेष्यन्तं गोपी कृष्णाय तिष्ठमानाऽऽह ॥ १८९८ ॥

 इयं श्रीकृष्णेन सह रन्तुमुत्कण्ठितायाः कस्याश्चिद्गोपकामिन्यास्स्वभर्तारं प्रति वञ्चनोक्तिः । तथाहि-- हे गोपेति स्वभर्तुस्संबुद्धिः । त्वं अलसं मन्दं उद्योगं प्रयत्नं एहि । दूरजिगमिषायां हि महानुद्योगः कार्यः न तु सविधजिगमिषायामिति भावः । तदेतदाविष्कुर्वाणाऽऽह-- इमाः गाः धेनूः समया समीप एव विलासय विहारय इति स्वभर्तारं प्रत्युक्तिः । गूढाभिप्रायपक्षे तु— गोपाल समुत् योगं त्वं एहि सः मया विलासये मा गाः इति छेदः । हे गोपाल ! सः त्वं इयन्तमवधिं मया प्रतीक्षितस्त्वमिति भावः । समुत् विविक्तविहरणस्य प्रत्यासन्नत्वात्सानन्दस्सन् मया सह योगं संगतिं एहि रत्यर्थं मदुपान्तं प्राप्नुहीति भावः । सहसा त्वदुपान्तोपसर्पणे त्वं मां विलासयेर्वा न वेत्याशङ्कां परिहर्तुमाह--विलासये इति । रतिसुखवितरणेनानन्दये इति भावः । विलासवन्तं करोमीति वा । मा गाः अतस्त्वमिदानीमन्यतो मा व्राजीः । गच्छत्वेष पतिः पशुपालनाय । आवां स्वैरं रंस्यावहे इति भावः । इदमपि परवञ्चनाय गुप्तस्याविष्करणम् । कृष्णाय तिष्ठमाना स्वाभिप्रायं प्रकाशयन्तीत्यर्थः । तिष्ठतेः 'प्रकाशनस्थेयाख्ययोश्च' इति