पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
289
गूढोक्तिसरः (९१)

 यथा--

 तत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम् । काळिन्दीतटकुञ्जे कामं दीव्यति हि तत्र सुलभैषा ॥ १८९३ ॥

 इति काचिद्व्रजललना गां निजयूधच्युतां विचिन्वानम् । पृच्छन्तं नन्दसुतं कामयमाना जगाद साकूतम् ॥ १८९४ ॥

 इति । तस्मादस्माभिः प्रागुदाहृतेषु 'परतरुणीहारिद्रच्छुरितकपोलम्' इत्यादिषु येषु भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥

इत्यलंकारमणिहारे व्याजोक्तिसरो नवतितमः


अथ गूढोक्तिसरः (९१)


 गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥

 यं प्रति किंचिद्गदितव्यं तन्माज्ञासिषुस्तटस्था इति तदितरं यंकंचित्प्रति यत् श्लेषणोच्यते तत् गूढोक्तिर्नामालंकारो दीक्षितोपक्रमम् ॥

 ALANKARA__III
37