पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
285
पिहितसरः (८९)

 यथा--

 स्विन्नाननमायातं प्रातर्निजसद्म वीक्ष्य नन्दसुतम् । लघुलयललितं व्यजनं करकिसलयतोऽग्रहीद्द्रुतं राधा ॥ १८८७ ॥

 लघुलयं लामज्जकम् । सर्वरात्रं नायिकान्तरसंभोगेन श्रान्तोऽसीति वीजयामीति लामज्जकतालवृन्तप्रहणाकूतम् ॥

 यथावा--

 परतरुणीहारिद्रच्छुरितकपोलं निरीक्ष्य यदुबालम् । पिहिताकारा भैष्मी पाणौ मणिदर्पणं ददौ तस्य ॥ १८८८ ॥

 अत्र हरिकपोले हरिद्राचूर्णलेपनेनानुमितं रजन्यां तव सपत्नीसदने स्वैरविहारं जानाम्यहमित्याकूतगर्भं तत्करकमले रुक्मिण्या दर्पणदानरूपं चेष्टितं निबद्धम् । पिहिताकारेत्यनेन सूचनीयालंकारनामसूचनरूपमुद्रालंकारोपस्कृतत्वं पूर्वस्माद्विशेषः ॥

 इदं कुवलयानन्दानुरोधेन । सर्वर्स्वकारादयस्तु–-'संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्’ इति स्थूलमतिभिरसंलक्षणीयः कुशाग्रमतिभिस्संलक्ष्यते यस्सूक्ष्मार्थः तस्य विदग्धं प्रकाशनमिति सूक्ष्मार्थत्वेन पराशयवृत्तान्तयोः क्रोडीकारेण लक्षयित्वा--

संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
आसीन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥
वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्दैर्दृष्ट्वा भिन्नं कुङ्कुमं काऽपि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जयन्तीव तस्यास्स्मित्वा पाणौ खड्गलेखां लिलेख ॥