पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
275
उत्तरसर: (८६)

लूना । जानासि पठ विलोमं पृच्छायां कासिनेति वर्णांस्त्वम् ॥ १८६९ ॥

 अत्र कासिनेति प्रश्नो विलोमपठित उत्तरतां प्रपद्यत इति वैचित्र्यं विशेषः । ईदृशान्युदाहरणानि ममैव श्रीनिवासविलासनृसिंहविलासादिषु प्रबन्धेषु भूयांसि द्रष्टव्यानि ॥

 एवं प्रश्नाभिन्नोत्तररूपश्चित्रोत्तरालंकारो निरूपितः । उत्तरान्तराभिन्नमुत्तरं यथा--

 स्वाराज्ये कीदृक्षः पुनरस्थोपि श्रिया सहस्राक्षः । अथ पर्यभवन्दैत्यांस्तद्विमुखान्का निगद्यतां विपदः ॥ १८७० ॥

 अत्र प्रश्नद्वयस्यापि विपद इत्येकमेवोत्तरम् । विगतं पदं स्वाराज्यस्थानं यस्येत्येकवचनान्तविपदशब्देन प्रथमप्रश्ने इन्द्रविशेषणतया योजितेनोत्तरम् । द्वितीये तु विपदः आपदः इति बहुवचनान्तेन विपच्छब्देनोत्तरमिति ध्येयम् ॥

 अनिलात्मंभरिवरगिरिनिलयस्य चकास्ति कीदृशो विभवः । तत्तनुरुचिकालिम्ना नुत्तमदाः के निगद्यतामलयः ॥ १८७१ ॥

 अत्र श्रीनिवासस्य विभवः कीदृश इति तद्विग्रहश्यामलिम्ना निरस्तमदाः के इति च प्रश्नद्वयस्यापि अलय इति उत्तराभिन्नमुत्तरम् । आद्ये अलयः लयरहितः नित्य इत्यर्थः । द्वितीये अलयः भ्रमरा इत्यर्थः ॥