पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
251
पूर्वरूपसरः (७९)

 यथावा--

 विपरीतदशायामपि विशिष्टवर्णा गिरां तव समानाः । सारसरसास्सुधाम्बुधिसुते न जहति स्ववर्णपरिपाटीम् ॥ १८२६ ॥

 हे सुधाम्बुधिसुते! इदं तद्वाचोमाधुर्यातिशयं द्योतयितुम् । विशिष्टः श्रेष्ठः वर्णः येषां ते ब्राह्मणवर्णा इत्यर्थः । प्रशस्ताक्षरा इति तु तत्त्वम् । अतएव तव गिरां समानाः मनसहिताः त्वद्वाचा बहुमानिता इति यावत् । माधुर्येण त्वद्वाक्तुल्या इति तत्त्वम् । सारसरसाः पञ्चरसाः मकरन्दाः, साराः श्रेष्ठाः सरसाश्चेत्यप्युपस्कार्यम् । अतएव विपरीतदशायां धर्मविपर्याससमयेऽपि स्ववर्णपरिपाटीं ब्राह्मणवर्णोचितक्रमं न जहति । यथापुरमेव वर्तन्त इति भावः । वस्तुतस्तु प्रातिलोम्येन पठनावसरेऽपि स्ववर्णानां निजाक्षराणां परिपाटीं अनुक्रमं न जहति । सारसरसा इत्यस्यानुलोमविलोमपठनयोस्तुल्यानुपूर्वीकत्वादिति भावः । अत्र पूर्वावस्थानुवृत्तिश्शब्दार्थतादात्म्यमूलकश्लेषोज्जीवितेति विशेषः ॥

 यथावा--

 निखिलजगच्छेषिण इह संप्रति शौरेर्भवन् सदादासः । नैक्यं भजेत्कदाऽपि प्रतीकमुक्तोऽपि तादृगेव स्यात् ॥ १८२७ ॥

 निखिलजगच्छेषिणः शौरेः संप्रति अधुना एतद्देहसंबन्धितादशायामिति यावत् । सदादासो भवन् जनः--

दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥