पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
250
अलंकारमणिहारे

अन्नं विश्राणयते । बतेत्याश्चर्ये । परिहारस्तु गुणस्य सूदस्य भावः गुणता सुष्ठु गुणता सुगुणता । पाकशिक्षितसूदत्वमित्यर्थः तया 'गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागशौर्यादिसत्त्वादिसंध्याद्यावृत्तिरज्जुषु' इति मेदिनी । अन्नं विश्राणयति विस्राविता श्राणा यावागूः यस्य तत्तथोक्तं करोति परगृहे अन्नविस्रावयिता पाचको भवतीति भावः । 'यवागूरुष्णिका श्राणा' इत्यमरः । अत्रापि पूर्वावस्थाऽनुवृत्तिश्लेषेण वर्णिता ॥

 यथावा--

 कश्चिद्द्विजाग्रगण्यो मनुष्यधर्माधिकश्रियं शौरे । अवलम्ब्य तव कटाक्षाद्भूयस्सुखगोऽभवत्किल विचित्रम् ॥ १८२४ ॥

 द्विजाग्रगण्यः विहगश्रेष्ठः विप्राग्रणीः कुचेल इति तत्वम् । मनुष्यधर्मैः मनुजधर्मैः अधिकां कुबेरादप्यधिकामिति वस्तुस्थितिः भूयः पुनः सुखगः शोभनो विहगः भूयः भूरि यत् सुखं तद्गच्छतीति तथोक्त इति वास्तवार्थः । अभवत् । किलेत्यैतिह्ये । स्पष्टमन्यत् । अत्रापि पूर्वावस्थाऽनुवृत्तिर्दर्शिता ॥

 विध्वस्तदशमुखश्रीविभीषणवशंगताऽपि बत लङ्का । अभिवृद्धबहुमुखश्रीरासीद्रघुवीर तेजसा भवत: ॥ १८२५ ॥

 अभिवृद्धा बहुमुखस्य दशाननस्य श्रीः यस्याः नानाविधा समृद्धिरस्या इति तु तत्त्वम् । सर्वं प्राग्वत् ॥