पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
14
अलङ्कारमणिहारे

 हे दैत्यशातन दैत्यारे ! इदं संसारभारनिविण्णस्य कवेर्भगवन्तं प्रत्युपालम्भवचनम् । अत्रापि पूर्ववदेव विकासपर्यायः । कठोरत्वशब्दप्रतिपाद्यकाठिन्यनैर्घृण्यरूपार्थद्वयश्लेषनिर्व्यूढत्वं विशेषः ॥

 अत्र रसगङ्गाधरकृत् -- "एकसंबन्धनाशोत्तरमपरसबन्धे सत्येव लोके पर्यायपदप्रयोगदर्शनात् "श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः’ इति प्रकाशोदाहृते तथैव दृष्टत्वाच्च ।

बिंम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना हृदयेऽप्येष मृगशाबाक्षि दृश्यते ॥

 इत्यत्र पर्यायकथनमयुक्तम्" इत्यभाणीत् । अन्य तु प्रकाश एव 'बिम्बोष्ठे' इति पद्यस्योदाहरणेन पर्यायस्य समर्थनात् अलङ्कारशास्त्रपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकिंचित्करत्वाच्च तदुक्तमचतुरश्रमेवेति वदन्ति ॥

 क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः ।

 एकस्मिन्नाधारे क्रमादनेकाधेयवर्णनं च पर्याय इत्यर्थः । वक्ष्यमाणसमुच्चयालङ्कारवारणाय क्रमादिति । तत्र हि गुणक्रिययोर्यौगपद्येनान्वयः ।विनिमयाभावात्परिवृत्तिवैलक्षण्यम् । तस्याः विनिमयो लक्षणत्वेनानुपदमेव वक्ष्यते ॥

 यथा--

 भवजलनिधिचिन्तनतो भयचकितः पूर्वमथ सुनिर्विण्णः । त्वद्गुणगणगणनादथ धीरो विन्दामि माधवानन्दम् ॥ १४३३ ॥

 हे माधवेति संबुद्धिः । अत्र प्रथमं भयचकितत्वं अथ निर्वेदः ततो धैर्यं अनन्तरमानन्द इत्येकस्मिन्नेवाधारे क्रमादनेकाधेयवर्णनम् ॥