पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
242
अलङ्कारमणिहारे

 इत्युक्तप्रकारेण यमोपसंहरणशक्तिमत्ता प्रकृतार्थोपस्कारिणी द्योतिता । ‘हरिर्हरति पापानि’ इत्युक्तपापनिराकरणशक्तता च । तव पारिषदाः सुनन्दनन्दप्रभृतयः पारिषद्याः । तान्विशिनष्टि-- यमेत्यादिना । यमस्य समवर्तिनः नियमः नियमनं ‘पातकिनो मत्सकाशमानेयाः’ इत्याज्ञा तस्य असने निरासे दक्षः प्राणस्य शक्तेः ‘शक्तिः पराक्रमः प्राणः' इत्यमरः । आयामः दैर्घ्यं येषां ते कृतान्तकृताज्ञानिराकरणधुरीणविपुलपराक्रमा इत्यर्थः । अत एव यमभटैः: गृहीतमपि नरं अजामिळतुल्यमिति भावः । तव नाम्नः धारणादेव ग्रहणादेव एवकारेण तदितरोपायलेशस्पर्शः तस्यापि बुद्धिपूर्वकत्वं च व्युदस्यते । प्रत्याहरन्ति यमभटहस्तादाच्छिद्य स्ववशं नयन्तीति भावः । अत्र--

अयं हि कृतनिर्वेषो जन्मकोट्यंहसामपि ।
यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥

 इत्यादिप्रमाणशतं स्मर्तव्यम् । अत्र योगशास्त्रप्रसिद्धसहपाठानां यमनियमासनप्राणायामप्रत्याहारधारणानां ध्यानसमाधिविकलानां क्रमेण न्यसनम् ॥

 यथावा--

 मधुरां गिरं रमायाश्शृण्वन्कांचिदथ भवदवं तीव्रं त्वम् । सुगुणमयो ध्यातुर्मे शमय दृशा नाथ कालिकाशीतलया ॥ १८०९ ॥

 मधुरां ‘किमेवं निर्दोषः क इह जगति’ इत्याद्युक्तप्रकारतयाऽतिरमणीयां कांचित् यांकांचित् न तु भूयसीमिति भावः । तावतैव तत्परन्त्रस्य तव चित्तप्रसादस्सुकर इति भावः । रमायाः त्वदवाप्तिपुरुषकारभूताया इति भावः । गिरं शृण्वन् अथ श्रव-