पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
237
रत्नावळीसरः (७७)

 इदं कस्यचिदैहिकापवर्गिकपुरुषार्थं प्रार्थयितुर्भक्तस्य वचनम् । हे मधुहर मधुवैरिन् ननु माधव हे श्रीनिवास । सः त्वं घना तपश्चर्या यस्य तं मा मां भद्राणां गजविशेषाणां समूहो भाद्रं अश्वानां समूहः आश्वं उभयत्र सामूहिकोऽण् । ताभ्यां युज्यत इति भाद्राश्वयुजः इगुपधलक्षणः कः । ऊर्जस्वलः बलिष्ठश्च सहायः यस्य स तथोक्तः । तस्य भावः तत्तातां इष्यते गच्छतीति भाद्राश्वयुजोर्जस्वलसहायतैषः तं ‘इषगतौ' दिवादिः तस्मात्कर्मण्यण् । चतुरङ्गसेनायुक्तमहासहायशालिनमित्यर्थः । एतेन ऐहिकसमृद्धिरर्थिता । शुक्रः वह्नि 'शुकस्स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान्' इति मेदिनी । तमिव शुचि शुद्धं अनेनापवर्गसाधनसर्वप्रकारशुद्धिमत्ता सूचिता । 'शुचिश्शुद्धेऽनुपहते शृङ्गाराषाढयोस्सिते’ इति विश्वः । नभः स्सदां अर्चिरादिकानामातिवाहिकानां देवानां मान्यं पर्यवसाने तैस्सेव्यमपि तनुयाः । 'भुक्त्वा च भोगानखिलानन्ते हरिपदं व्रजेत्’ इत्युकरीत्या ऐहिकसाम्राज्यानुभवपूर्वकमन्ते निश्श्रेयससाम्राज्यानुभवशालिनमपि कुर्वीथा इति भावः । अत्र 'मधुश्च माधवश्च शुक्रश्च शुचिश्च' इत्यादिश्रुतिस्मृत्यादिपठितानां मधुमाधवादीनां द्वादशानां मासानां क्रमो निबद्धः ॥

 यथावा--

 स्यामेष वृषाद्रिस्थं मिथुनमकर्क्यङ्गजारिरमणीड्यमहम् । अतुलाळिकं विचापलमसमकरं वीक्ष्य विनतसकलशमीनम् ॥ १८०१ ॥

 अत्र ज्यौतिषादिप्रसिद्धसहपाठानां मेषवृषादिमीनान्तानां द्वादाशानां राशीनां मुद्रालङ्कारविधया क्रमेण वर्णनम् । अङ्गजारिः