पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
12
अलङ्कारमणिहारे

पदम् । वाताशनगिरिशिखरे जातावासो रमानिवासात्मा ॥ १४२६ ॥

 अत्र प्रयोजकानभिधानं स्पष्टम् ।

 तदभिधाने यथा--

 प्रवरा मौक्तिकमणयः प्रवाळमतिरुचिरममृतसारश्च । वारिधिना स्वसुताया वदने वात्सल्यतो न्यधायिषत ॥ १४२७ ॥

 अत्र वारिधिना वात्सल्यत इति प्रयोजकनिर्देशः । अत्रोत्तममुक्ताफलादीनामर्णवलक्ष्मीवदनरूपानेकाधारनिवेशनम् । अर्णवस्याधारता अार्थी । पूर्वोदाहरणेषु तु सा शाब्दी । इयं रदनादीनां मुक्ताफलादिकत्वेनाध्यवसानाद्रूपाकातिशयोक्त्यनुप्राणिता चेति विशेषः ॥

 यथावा--

 विद्रुमगतमारुण्यं विधिना तव दशनवसनयोर्न्यस्तम् । तदनु पदनलिनयुग्मे स्वप्रौढिप्रथनकुतुकतोऽब्धिसुते ॥ १४२८ ॥

 अत्रापि विधिना स्वप्रौढिप्रथनकुतुकत इति प्रयोजकनिर्देशः । अयं सर्वोऽपि संकोचविकासास्पृष्टतया शुद्धपर्यायः ।

 संकोचपर्यायो यथा--

 जगदखिलं व्याप्य पुरा जरदिभमुख्येष्वथ क्वचिल्लग्ना । अगणितगुण तव करुणा निगळितचरणा किलाद्य मय्येव ॥ १४२९ ॥