पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
11
पर्यायालङ्कारसरः (‌५३)

अथ पर्यायालंकारसरः (५३)


 अधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलंकृतिः ॥

 यत्रैकमाधेयमनेकस्मिन्नाधारे क्रमात् स्वतो भवति कविना वा निबध्यते तत्र पर्यायालंकारः । अत्र 'अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे’ इति विशेषालंकारव्यावृत्तये क्रमेणेति । तत्र ह्याधेयस्य युगपदनेकाधारसंबन्ध इति नातिप्रसङ्गः । अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्था संज्ञा । अस्य च प्रयोजकाभिधानानभिधानाभ्यां द्वैधी ॥

 यथा--

 दुग्धोदन्वति पूर्वं मुग्धेन्दौ तदनु विदधती वासम् । अधुना तु सुधा निवसति मधुनाशन तावकीनचरितेषु ॥ १४२५ ॥

 अत्रैकस्यास्सुधायाः क्रमेण दुग्धोदन्वदाद्यनेकाधारसंश्रयणं निबद्धम् । तत्र दुग्धोदन्वन्मुग्धेन्द्वोस्सुधायास्स्थितिर्वस्तुसत्येवोक्ता । वर्णनीयभगवच्चरितेषु तु कविना परं निबद्धा । यत्राधाराधेयतत्संबन्धक्रमेषु क्वचिदपि वा कविकल्पनापेक्षाऽस्ति तत्रैवायमलंकारः । यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्चिदलंकार इति तु तत्त्वम् ॥

 यथावा--

 चिन्तामणिस्सुधाब्धेस्सुधाशनाधिपपदे निधाय