पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
208
अलङ्कारमणिहारे

 अत्र भद्राशब्देनार्थवता भद्रकरणनामसूचनम् । मुद्रेति मुद्रालंकारस्यापि सूचनमिति विशेषः ॥

 शकुनिध्वजाविभाज्यं सकलं तत्किमपि तस्य साम्राज्यम् । दत्तां विभवं प्राज्यं तत्तादृशमखिलविबुधपरिपूज्यम् ॥ १७४९ ॥

 अत्र शकुनीत्यर्थवत्पदैकदेशेन शकुनिकरणनाम्नस्सूचनम् ॥

 सुचतुरमतिरपि यस्ते न चरणकमलद्वयं नमेज्जातु । अचतुष्पात्खर एव स न च विशयोऽत्रास्ति वचननिचयैः किम् ॥ १७५० ॥

 अत्र चतुष्पादिति पदैकदेशेनार्थवता चतुष्पात्करणनामसूचनम् ॥

 नागवरभोगबाहौ रागवती भगवतीह वागीशे । द्रागवतात्प्रचुरभवोद्वेगवतोऽस्मान् कृपाझरी काऽपि ॥ १७५१ ॥

 अत्र नागवरेति पदैकदेशभूतेन नागवेति वर्णत्रयेण नागवाख्यकरणनामसूचनम् ॥

 भवभरतपर्तुतापा भवन्ति तेऽमी चिरं न साटोपाः । कमलापाङ्गा मानसकेकिंस्तु घ्नन्त्यमून् घनस्मेराः ॥ १७५२ ॥

 हे मानसकेकिन् ! चित्तमयूरेति संबुद्धिः । तेऽमी भवभरतपर्तुतापाः ग्रीष्मागमोष्माणः चिरं साटोपाः सावष्टम्भाः न भवन्ति । कुत इत्यत आह-- कमलेति । घनस्मेराः प्रावृषेण्यजलदमनोहराः । इदं विशेषणं तापाटोपलोपनैपुण्याभिप्रायगर्भम् ।