पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
9
यथासङ्ख्यालङ्कारसरः (‌५२)

 अर्थं यथासंख्यं यथा--

 जलरुहजलनिधिवसती हृदयोज्ज्वलरत्नहारवनमालौ । हृत्सौधे सध्र्यञ्चौ प्राञ्चौ जायापती विहरतां नः ॥ १४२२ ॥

 अत्र जलरुहजलनिधिवसती इत्यादिसमुदायस्य प्रथमं जायापतिरूपसमुदायान्वये सति पश्चादर्थानुरोधेन जलरुहादेर्जायायां जलनिध्यादेः पत्यौ च समन्वयधीरित्यार्थो यथासंख्यालंकारः ॥

 यथावा--

 तावकमतिविभवाभ्यां बृहस्पतिदिवस्पती समं विजितौ । बृहदिव वैलक्षण्यं प्रकाशयेते मिथस्तदप्येतौ ॥ १४२३ ॥

 बृहस्पतिदिवस्पती गुरुसुत्रामाणौ । तावकानां भागवतानां मतिविभवाभ्यां समं तुल्यं विजितौ । तदपि विजितत्वतौल्येऽपि एतौ बृहस्पतिदिवस्पती मिथः अन्योन्यं वैलक्षण्यं भेदं बृहदिव महदिव प्रकाशयेते विजितत्वरूपेणावैलक्षण्येऽपि तत्महदिव दर्शयेते इत्यर्थः । यद्वा इवशब्दो वाक्यालंकारे । गुरुशिष्यत्वरूपं महद्वैलक्षण्यं दर्शयेते इति हृदयम् । पक्षे बृहस्पतिदिवस्पतिशब्दौ बृह दिव इति वर्णाभ्यामेव वैलक्षण्यं प्रकाशयेते । न त्वन्यवर्णत इत्यर्थः । अत्रापि पूर्ववदेव सर्वं, शब्दपरार्थान्तरवर्णनं तु विशेषः ।

 यथावा--

 दशवदनविभीषणयोर्देव त्वत्प्रातिकूल्यसख्यजु-

 ALANKARA --III.
2