पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
197
मुद्रासरः (७६)

 प्रियतम एव भवत्यास्त्रिभुवनभिक्षौ स्थिते कुचेलसखे । सर्वजगद्दुर्विधतानिर्वापणतोऽम्ब गर्विताऽसि कथम् ॥ १७३३ ॥

 अत्र पर्यन्ते प्रतीयमानस्य भगवदतिरिक्तसकलजगद्दारिद्र्यनिर्वापणरूपस्य गुणस्य दोषत्वेनावर्णनात् दोषत्वेन वर्णयमानस्य भगवतस्त्रैलोक्यभिक्षुत्वकुचेलसखत्वानिराकरणदोषस्य गुणत्वेनाकल्पनाद्गुणदोषयोर्भिन्नविषयतयाऽवस्थानेन लेशस्पर्शलेशरहिता व्याजस्तुतिरिति व्यक्तमेव सावकाशत्वम् । अतएव लेशोऽपि न व्याजस्तुतेर्बाधक इति प्रागुदाहृते ‘भूयस्सु समुल्लासिषु’ इति पद्ये द्वयोरपि समावेश इत्यवधातव्यम् ॥

इत्यलंकारमणिहारे लेशसरः पञ्चसप्ततितमः.



अथ मुद्रालंकारसरः (७६)


 प्रकृतार्थपरैश्शब्दैर्मुद्रा सूच्यार्थसूचनम् ।

 विवक्षितार्थप्रतिपादनपरैश्शब्दैस्सूचनीयस्यार्थस्य सूचनं मुद्रालंकारः । अयमपि दीक्षितोपज्ञमेव । प्रकृतार्थपरेण पदेन तदेकदेशेन वा पदसमुदायेन पदैकदेशसमुदायेन वा तदुभयसमुदायेन वा याथाकथंचित् ज्ञापनीयार्थविशेषस्य ज्ञापनं मुद्रेति निर्गळितोऽर्थः । पदैकदेशस्तु प्रकृते अर्थवान्वा निरर्थकोवाऽस्तु । सूच्यार्थश्च प्रकृतोऽप्रकृतोवाऽस्तु । न तत्राभिनिवेष्टव्यम् ॥