पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
174
अलङ्कारमणिहारे

इति वर्णत्रयनिषेधेन तत्स्थाने विधीयमानं यत् बला इति वर्णद्वयं तादृशवर्णवत्त्वेन वर्णांन्तरगोऽपि अवरवर्णं प्राप्तोऽपि पक्षे वला इत्याकारकवर्णाभिन्नवर्णान्तरसंबन्द्धोऽपीत्यर्थः । बलाहक इति निष्पन्नोऽपीत्यभिप्रायः । पृषोदरादिगणे वारिवाहकशब्द एव बलाहक इति पठितः । स्वार्थं स्वभीष्टं परमपुरुषार्थं न जहौ । भगवत्प्रीतिसद्भावे पुरुषार्थसाधनविषये अवरवर्णसंबन्धोऽपि न प्रतिबन्धक इति भावः । पक्षे स्वाभिधेयं न जहौ वारिवाहक शब्दस्य बलाहकशब्दत्वेऽपि तुल्यार्थकत्वादिति भावः । अत्रापि भगवद्गुणेन बलाहकस्य गुणधानम् । अन्यत्प्राग्वत् ॥

 अन्यदोषेणान्यदोषाधानं यथा--

 बहुधाऽपि च यतमानास्तव धामगतिं कदाऽप्यलभमानाः । मशकतया वाऽत्र स्वानसृष्टवन्तं विधिं विनिन्दन्ति ॥ १६९८ ॥

 अत्र भगवद्भक्तानां श्रीनिवासनिवासगमनाभावदोषेण तद्दिव्यालये मशकतया वाऽपि स्वानसृष्टवतो विधेर्न्निन्दारूपदोषाधानम् ॥

 यथावा--

 तुष्टूषुस्तवं भगवन्ननन्तमद्भुततमं च महिमानम् । एकामेव रसज्ञां निर्मितवन्तं विधि विनिन्दामि ॥ १६९९ ॥

 अत्र तेुष्टूेषारकरसज्ञत्वदोषेण अनेकरसना अनिर्मितवतो विधेर्निन्द्यत्वरूपदोषाधानम् ॥