पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
164
अलंकारमणिहारे

तरेणाप्यभीष्टार्थलाभः प्रहर्षणमिति प्रहर्षणत्रितयसाधारणं सामान्यलक्षणमिति ध्येयम् ॥

 चन्द्रालोके तु ‘वाञ्छितार्थाधिकप्राप्तिरयत्नेन प्रहर्षणम्’ इति द्वितीयप्रभेद एव लक्षितः । न तु प्रथमतृतीयौ । अन्ये तु-- प्रथमप्रहर्षणोदाहरणे इष्टार्थानुकूलप्रयत्नाभावेऽपीष्टप्राप्तिवर्णनेन न प्रहर्षणालंकारोऽभ्युपेयः, प्रयत्नस्य कार्यमात्रं प्रति कारणतया इष्टार्थतदुपायगोचरप्रयत्नाभावेऽपीष्टार्थसिद्ध्या कारणं विना कार्योत्पत्तिरूपविभावनाया एव विषयत्वात् । अतः प्रहर्षणस्य भेदद्वयमेवेति । इयांस्तु विशेषः— यत्तत्र कारणाभावश्शाब्दः इह त्वार्थ इत्याहुः ॥

इत्यलंकारमणिहारे प्रहर्षणसर एकोनसप्ततितमः.



अथ विषादनालंकारसरः (७०)


यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् ॥

 अस्य च अभीष्टार्थलाभार्थं कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्च विरुद्धार्थलाभः सः; यत्र च इष्टार्थं प्रयुक्तेऽपि कारणे तस्मान्न विरुद्धार्थलाभः; अपितु स्वकारणवशात् स च विविक्तो विषयः । यत्र तु इष्टार्थं प्रयुक्तात्कारणादेव विरुद्धार्थलाभः तत्र तादृशकारणविरुद्धार्थयोरुत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमम् । इष्यमाणविरुद्धार्थलाभाच्च विषादनमिति संकीर्णतैव । एवं चास्य न विषमभेदैर्गतार्थतेति