पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
150
अलङ्कारमणिहारे

त्वद्वचसोऽप्रतिद्वंद्विरामणीयकस्य का हानिर्भवेदिति विदन्निति भावः । कः बुद्धिमान् तं कोकिलं अलं त्वद्वचनतुलापर्याप्तं ब्रूयात् । किंच तं कोलं सूकरं ब्रूयादित्यप्यर्थः । स्वपरगुणतारतम्यविमर्शनाकुशलो यदि कश्चिदपकृष्टं स्वमुत्कृष्टसधर्माणं जानीयात् तं निपुणमतिस्स्थूलमतिं सूकरसदृशमेव मन्येतेति भावः ॥

 पक्षे अस्य कोकिलस्य किं कीर्तिवर्णं छिन्नं निरस्तं जानन्नित्यर्थः । शब्दार्थयोस्तादात्म्यम् । बुद्धिमान् तं कोकिलं कोलं ब्रूयात् कोकिलशब्दस्य किवर्णलोपे कोल इति निष्पत्तेरिति भावः । अत्र यदिनामेत्याद्यूहनं कोलं तमिद्याद्यूहंप्रति साधनम् । चमत्कारातिशयस्तु व्यक्त एव ॥

 यथावा--

 तव चरणारुणलक्ष्मीं हृत्वाऽपि यदार्यमेव मनुते स्वम् । सूर्यकरस्तर्हि भवेत्सूकर एवाम्ब तत्र को विशयः ॥ १६६५ ॥

 आर्यं पूज्यमेव । पक्षे अर्यं अविद्यमानर्यवर्णमित्यर्थः । अत्र चौर्यकर्तुरपि सूर्यकरस्यार्यताज्ञनसंभावनं तस्य सूकरतासंभावनसाधनमिति लक्षणानुगतिः ॥

 यथावा--

 यदि तव वाग्रसमीप्सेत्स्वादिमविधुिरोऽरसत्त्वभाङ्मकरन्दः । मालक्ष्योऽग्रे माधव विन्दतु माकन्दतामियात्सफलत्वम् ॥ १६६६ ॥

 हे माधव! इदं वक्ष्यमाणार्थोपस्कारकम् । स्वादिम्ना स्वादुतया रहितः तत्र हतुः-- अरसत्त्वभागिति । अविद्यमानः रसः