पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
148
अलंकारमणिहारे

त्वच्छरकृतविदारणेन विकृतः स्यात् सत्यं नात्र संशयः । तत्र हेतुमाह-- हि यस्मात् त्वं दलितं तस्य शंभोः धनुः धन्व वा येन स तथोक्तः । तस्मात् त्वया कृतमहारणोऽपि महादेवो देहविदारणेन विकृतस्स्यादेवेति भावः । पक्षे देहभिदया देकारस्य हकारेण भेदनेन विकृतस्स्यात् । महादेवशब्दः महाहवशब्दतया विकृतस्स्यादित्यर्थः । अत्र महादेवस्य रघुवीरविषयकमहाहवत्वसंभावनं तद्देहविदळनप्रयोज्यविकारवत्त्वसंभावनसाधनं हेतूपष्टम्भेन निबद्धम् ॥

 यथावा--

 भगवन्मुकुरः कुसृतेस्स्याच्चेत्त्वद्गण्डमण्डलजिगीषुः । शकलीभवेत्स नूनं त्वं मुरदलन इति स किल नाज्ञासीत् ॥ १६६२ ॥

 हे भगवन्! मुकुरः कुसृतेः शाठ्यात् कुत्सिता सृतिः कुसृतिः कुमार्गः ‘कुसृतिर्न्निकृतिश्शाठ्यम्' इति कपटपर्यायेष्वमरः । पक्षे कु इति वर्णस्य सृतेः अपसरणात् 'सृ गतौ' इत्यस्माद्धातोः क्तिन् । मुकुरो मुर इति निष्पन्न इति भावः । शब्दार्थयोस्तादात्म्यम् । त्वद्गण्डमण्डलजिगीषुस्स्याच्चेत् शकलीभवेत् । नूनं नात्र संदेग्धव्यमिति भावः । अथैवं मुरत्वं प्राप्तोऽपि मुकुरः मुरभिदस्तव विजिगीषायां कथं प्रवृत्त इत्यत आह-- त्वमिति । सः मुकुरः त्वं मुरदलन इति नाज्ञासीत्किल । नाजानादिति संभावये इति भावः ॥

 यथावा--

 अविकुलमप्यविकलमिह मुख्येनाशेषपालकेन