पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
136
अलङ्कारमणिहारे

त्वोः' इति हेत्वर्थे शता । तं वंशं शरणकृतं भरन्यसनरूपोपायानुष्ठातारं रचयेः कुर्या एव । मद्वंशस्यैव श्रैष्ठ्यविधाने प्रवृत्तस्त्वं तं प्रपन्नं कथं न रचयेरिति भावः । त्वदीयजनः त्वदनुगृहीतो जनः जात्वपि न हीयते । ‘कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति’ इति गानादिति भावः । अत्रार्थान्तरं— वरणकृतः वरणकृच्छब्दस्य मुख्यं मुखे भवं वं वकारं शं शकारं विदधत्सन् ते वरणकृच्छब्दं शरणकृतं शरणकृच्छब्दं रचयेः । वरणकृच्छब्दस्यादिमवकारस्थाने शकारविन्यासे शरणकृदिति निष्पत्तेरिति ॥

 यथावा--

 तव कृपया राम पुरा वलीमुखोऽपि च चतुर्मुखो भवति । पङ्कजपलाशलोचन किंकिं न करोति तव कृपा स्वैरा ॥ १६३९ ॥

 हे राम! वलीमुखः कपिरपि हनूमानिति भावः । तव कृपया र्चतुमुखः पुरा भवति भविष्यति । पुराशब्दयोगेन ‘यावत्पुरा । इति भविष्यत्यर्थे लट् । स्पष्टमन्यत् ॥

 यथावा--

 त्वमिव श्रीवल्लभ ते श्रीवत्सश्श्रीनिवासतामयते । स श्रीसध्र्यङ् भवति हि यस्तव हृद्यस्सुलक्षणत्वमियात् ॥ १६४० ॥

 हे श्रीवल्लभ ! ते तव श्रीवत्सः तन्नामा लाञ्छनविशेषः त्वमिव श्रीनिवासतां श्रीनिकेतनत्वं अयते ‘श्रीदश्श्रीशश्श्रीनिवासः ।