पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
121
अर्थान्तरन्याससरः (६३)

 यथावा--

 त्वत्पदरुचिविद्वेषाद्विभङ्गमभ्येत्य विद्रुमश्शौरे । द्रुम एव सर्वधाऽभूत्त्वद्द्वेषस्येदृशो हि परिणामः ॥

 विद्रुमः प्रवाळः विद्रुमशब्दश्च । विभङ्गं विशेषेण पराभवं सर्वतोमुखं परिभवमिति यावत् । पक्षे वि इत्याकारकवर्णस्य नाशं अभ्येत्य । द्रुम एव तरुरेव पक्षे द्रुमशब्द एव अभूत् त्वयि त्वद्विषये द्वेषस्य परिणामः परिपाकः ईदृशो हि । स्थावरजन्मप्रापणमेव हि ॥

 यथावा--

 फालेन तव परास्तो बालेन्दुर्भवति बहुळगळदोजाः । हालिकसंघर्षी मृदुरयते क्षयमेव देवि हरिदयिते ॥ १६१३ ॥

 बालेन्दु: अभिवृद्धो भवन्नपि बहुलगलदोजाः अतिमात्रभ्रश्यत्तेजाः भवति बहुले कृष्णपक्षे गलदोजाः भवतीति वस्तुस्थितिः । हलं प्रहरणमस्य हालिकः तेन संघर्षी मृदुः शरीरतश्शौर्यतश्च मृदुलः । पक्षे हा अलिकसंघर्षीति छेदः अलिकं ललाटं तेन संघर्षीत्यर्थः । शिष्टं स्पष्टम् ॥

 यथावा--

 परमपुरुषाश्रितो यः परवाक्छरबाधितोऽपि दृढभावात् । न पुरेव स परमरुषाश्रितो भवेन्नहि तथाविधस्सीदेत् ॥ १६१४ ॥

 ALANKARA__III.
16