पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
118
अलङ्कारमणिहारे

दरवान् अविश्लथभक्तिमांश्चेत् सुतरां असदृशतयेति यावत् । प्रख्यातस्स्यात् त्वदाश्रयः अद्वितीयतां कीर्त्यादिभिरसदृशतां, पक्षे द्वितीयवर्णराहित्यं च फलति हि । प्रत्याख्यातशब्दः अत्यादरवान् त्या इत्याकारकवर्णे आदरवान्न चेत् तद्विश्लिष्टश्चेदिति यावत् प्रख्यातशब्दो भवतीत्यर्थान्तरम् ॥

 यथावा--

 तव तेजसि विद्वेषान्नाथ महारश्मयो रवेर्लब्ध्वा । अप्यश्मदशामभवन्महारयो वासना हि दुर्मोचा ॥ १६०८ ॥

 महारश्मयः अश्मदशां प्रस्तरावस्थां लब्ध्वाऽपि महारय एव महाविद्विष एव अभवन् । पक्षे महारश्मय इति शब्दः अविद्यमानः श्म इति वर्णसमुदयो यस्य स तथाभूतः अश्मः तस्यदशां लब्ध्वा, अभवत् महारय इति छेदः । महारय इति निष्पन्नोऽभूदित्यर्थः । शिष्टं स्पष्टम् ॥

 यथावा--

 समुपनतेऽपि नदीनस्तव गाम्भीर्यादुपर्युपरि भङ्गे । व्यक्रियत नान्तरीदृङ्न विकृतिभाक्प्रकृतिवैपरीत्येन ॥ १६०९ ॥

 हे भगवन्निति लभ्यते, तस्यैव प्रकृतत्वात् । नदीनः सरित्पतिः । अदीन इत्यप्युपस्कार्यम् । तव गाम्भीर्यात् हेतुभूतात् उपर्युपरि पदेपदे भङ्गे स्वस्य परिभवे, पक्षे उपर्युपरि ऊर्ध्वोर्ध्वभाग एव भङ्गे तरङ्गे जात्यभिप्रायकमेकवचनम् । समुपनतेऽपि