पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
113
अर्थान्तरन्याससरः (६३)

अथार्थान्तरन्याससरः (६३)


 समर्थनं विशेषस्य सामान्येनास्य तेन वा । आहुरर्थान्तरन्यासं साधर्म्येणेतरेण वा ॥

 विशेषस्य सामान्येन सामान्यस्य विशेषेण वा समर्थनमर्थान्तरन्यासः । अर्थान्तरस्य विशेषस्य सामान्यस्य वा समर्थकतया न्यास इत्यन्वर्थोऽयम् । समर्थनं च इदमेवमनेवं वा स्यादिति संदेहस्य प्रतिबन्धकमिदमित्थमेवेत्यवधारणं, निश्चय इति यावत् । तच्च द्विविधमपि साधर्म्येण वैधर्म्येण चेति पुनर्द्विविधम् । तत्र प्रकृतयोस्सामान्यविशेषयोस्समर्थ्यत्वं अप्रकृतयोर्विशेषसामान्ययोस्समर्थकत्वं प्रायशो दृश्यते ॥

 यथा--

 स्यालो हरेरितीन्दुर्बालोऽपि जडोऽपि हन्त कुटिलोऽपि । ध्रियते शिवेन शिरसा महदनुबन्धो हि मान्यताहेतुः ॥ १५१९ ॥

 अत्र प्राथमिकचरणत्रितयेनोक्तो विशेषस्तुरीयचरणोक्तसामन्येनाप्रकृतेन साधर्म्येण समर्थ्यते ॥

 यथावा--

 घनसारस्तिलकस्स्तान्मृगनाभिस्तिलकितः कथं हरिणा । अथवा प्रभुस्स्वतन्त्रो यदिच्छति करोति तन्निरोद्धा कः ॥ १६०० ॥

 ALANKARA--III.
15