पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
99
काव्यलिङ्गसरः (६२)

शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । समजनि अजायत इतरधा प्रकारान्तरेण उक्तवैपरीत्येनेत्यर्थः । वान्तः वमनकर्मीभूतः ऊद्गीर्ण इत्यर्थः । सोऽयं कुमुदबान्धवः चन्द्रमाः पक्षे कुमुदबान्धवशब्दश्च तस्यान्ते वकारश्रवणात् वान्तत्वं बोध्यम् । कथं स्वाद्यस्स्यात् । वान्तस्य वस्तुनः कथमितरैरास्वाद्यत्वं स्यात् अन्तरा त्वद्वचनसुधाहरणहेतुकसुधाकरत्वप्राप्तिमिति भावः । पक्षे कुमुदबान्धवशब्दस्य वान्तत्वं संभवेत् न तु स्वाद्यत्वं, तस्य क्वाद्यत्वादिति भावः । अत्र वान्तस्य कुमुदबान्धवस्य स्वाद्यत्वान्यधानुपपत्त्या भगवद्वचनसुधाहरणहेतुकसुधाकरत्वं कल्प्यत इति वक्ष्यमाणार्थापत्तिरूपप्रमाणालंकारो महावाक्यार्थः । तत्रावान्तरवाक्यार्थद्वयं चन्द्रमसस्स्वाद्यत्वसमर्थने भगवद्वचनसुधाहरणहेतुकसुधाकरत्वं स्वाद्यत्वाक्षेपसमर्थने वान्तत्वं चेति पदार्थौ हेतू इति काव्यलिङ्गद्वयरूपमिति विशेषः । श्लेषोत्तम्भितत्वेन चमत्कृतिविशेषः पूर्ववदेव । वस्तुतस्त्विदमर्थापत्तेरेव प्राधान्यात्तदुदाहरणतार्हमेवेति युक्तम् ॥

 यथावा--

 त्वद्वर्णोत्कर्षेप्सं साध्वस्तमथापि तत्र सङ्गमितम् । कासारजलमखिलेश्वरि कासरजं को नु वा न जानीयात् ॥ १५७९ ।।

 हे अखिलेश्वरि! कासारजं सरसिजं त्वद्वर्णादपि उत्कर्षे ईप्सा अप्तुमिच्छा यस्य तत्तथोक्तम् । तव वर्णोत्कर्षे ईप्साऽस्येति तथोक्तं वा । अत एव साधु यथा तथा अस्तं त्वया निरस्तं पक्षे कासारजमिति पदं साध्वस्तं ध्वस्तसावर्णमित्यर्थः । अथापि एवमपि तत्र त्वद्वर्णोत्कर्षेप्सायां सङ्गं अभिषङ्गं इतं प्राप्तं