पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
88
अलङ्कारमणिहारे

 यथावा--

 कलयसि कमलविलोचन काञ्चन सुतरांहतिं हिताहितयोः । सर्वसमस्त्वं न कथं दर्वीकरशेखराद्रिनाथ भवेः ॥ १५६३ ॥

 हिताहितयोः काञ्चनसुतरांहतिं कलयसि । त्वं सर्वसमः कथमिव न भवेः । हितस्य जनस्य सुतरा शोभनतरा अंहतिः विश्राणनं काञ्चनस्य सुवर्णोपलक्षितविभवस्य सुतरांहतिः, तां 'अपसर्जनमंहतिः' इति विश्राणनपर्यायेष्वमरः । हन्ति दुरितमनया अंहतिः ‘हन्तेरंहश्च' इत्यौणदिके अतिप्रत्यये हन्तेरंहादेशः । अहितस्य तु काञ्चन अनिर्वचनीयां सुतरां अतिमात्रहतिं हिंसाम् । हन्तेः क्तिन् । ‘अंहतिस्त्यागरोगयोः' इति हेमचन्द्रकोशपर्यालोचनायां तु यद्यपि अहितपक्षेऽप्यंहतिशब्दमेवादाय अंहतिं रोगमिति व्याख्यानेऽपि विवक्षितसिद्धिर्भवत्येव । तथाऽपि पदभङ्गकृतविच्छित्तिविशेषसद्भावात्प्रागुक्तएवार्थश्श्रेयान् । यद्वा पुंवाक्येषु नानार्थकत्वस्य दोषाभावादर्थद्वयमप्यस्तु । शिष्टं स्पष्टम् । अत्र पूर्वार्धवाक्यार्थेन सर्वसमत्वमित्याद्युत्तरवाक्यार्थस्य समर्थनम् । इदं हित हितावृत्तितौल्यलक्षणतुल्ययोगितया श्लेषप्रतिभोन्मीलितया दत्तहस्तमिति ध्येयम् ॥

 यथावा--

 एका कुवलयबन्धुर्जगतां बन्धुः परा तु दृग्यस्य । अस्मादपि को बन्धुर्नमतां संभाव्यतां दयासिन्धुः ॥ १५६४ ॥