पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
53
श्लेषसरः (२८)

द्यौः पतेत् पृथिवी शीर्येद्धिमवान्विचलेदपि ।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्’ ॥

इति । लघुतागुणदूरत्वोक्त्या आश्रितापराधैः तत्प्रदर्शकैर्वाऽप्यक्षोभ्यत्वरूपं स्थैर्यं दर्शितम् । यथाऽऽह स्वयमेव सुग्रीवादीन्प्रति--

मित्रभावेन संप्राप्तं न त्यजेयं कथंचन ।
दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥

इति ।

 पक्षे-- ईशः 'ईश ऐश्वर्ये’ इति धातोः ‘क्षियो दीर्घात्’ इत्यादाविव धातोरनुकरणम् । चित् चकारेेत्कः परः ‘स्थेशभासपिसकसो वरच्’ इति विहितो वरच्प्रत्यय इत्यर्थः । परः 'प्रत्ययः, परश्च' इत्यधिकारात्परत्र विद्यमान इत्यर्थः । अस्य वरचः इट् इडागमः न-न भवति । ‘नेड्वशिकृति' इति निषेधादित्यर्थः । अयमेव एवं वरज्विशिष्ट ईशधातुरेव ईश्वरो भवति ईश्वरशब्दो निष्पद्यते । असौ एवं निष्पन्न ईश्वरशब्दः विकृतिं नैव इयात् इडभावाद्विकारं न प्राप्नुयादेव । धातुप्रत्यययोर्यथावस्थितयोरेव श्रवणादिति भावः । यदीडागमोऽभविष्यत्तदाऽस्य विकारस्समभविष्यत् । अस्य ईश्वरशब्दस्य उपधालघुतागुणः उपधायाः 'अलोऽन्त्यात्पूर्व उपधा’ इत्युक्तलक्षणस्य उपान्त्यवर्णस्य लघुतया ‘ह्रस्वं लघु’ इत्युक्तलक्षणह्रस्वत्वेन यो गुणः ‘पुगन्तलघूपधस्य’ इति विहितो गुणः सोऽपि दूरे । अस्य दीर्घोपधत्वेन तदप्राप्तेः । इडागमप्रयुक्तविकारविरहेऽपि यदि गुणो वाऽभविष्यत्तदा विकारमलप्स्यतापि । सोऽपि नेति भावः ॥

 यथावा--

 वाताशगिरावाप्तः पदं बुधव्रजमहोदयशसा-