पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
455
समालङ्कारसरः (४१)

 यथावा--

 श्रीस्त्वां जलधिस्सुषुवे विषमपि संमूर्छितं जगद्याभ्याम् । सांप्रतमिदं विषमयो यदयं किल सगरजातसंवृद्धः ॥ १३३१ ॥

 हे श्रीः ‘श्रीर्वेषरचनाशोभासंपत्सरळशाखिषु । वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽपि' इति रत्नमाला । जलधिः त्वां विषापरपर्यायश्रीशब्दवाच्यामिति भावः । विषमपि गरळं च सुषुवे । याभ्यां त्वया विषेण च जगत् संमूर्छितं मोहितं निश्चेतनीकृतमित्यर्थः । श्रीपक्षे 'त्वया च विष्णुना चाम्ब' इत्युक्तरीत्या अभिव्याप्तमिति वास्तवार्थः । ‘संमूर्छनमभिव्याप्तावुच्छ्रायमोहयोरपि' इति मेदिनी । इदं अम्बुधेरीदृशवस्तुजननं सांप्रतं युक्तम् । यत् यस्मात् सः गरजातसंवृद्ध इति च्छेदः । सोऽयमिति योजना । पूर्वोक्तोऽसौ जलधिः गरजातेन गरळसमूहेन संवर्धितः विषमयः प्रचुरगरळः । तस्मादस्य जलधेः विषापरनामश्रीशब्दवाच्यवस्त्वादिप्रसूतिरुचितेति भावः । वस्तुतस्तु सगरेत्यभिन्नं पदम् । सगरजातैः सगरसुतैः अभिवर्धितः विषमयः जलमय इत्यर्थः । अत्रापि कारणेन जलधिना कार्ययोश्श्रीविषयोस्सारूप्यं श्लेषासादितवैभवम् । पूर्वोदाहरणद्वयं प्रशंसापर्यवसायि । इदं तु निन्दापर्यवसायीति भेदः । एवंच प्रथमसमप्रभेद इव द्वितीयमस्मिन्नपि स्तुतिनिन्दापर्यवसायित्वलक्षणद्वैधी संभवतीति ध्येयम् ॥

 द्वितीयसमप्रभेदे द्वितीयं यथा--

 घनसारचूर्णकल्पितललाम कमलामनोहर मु-