पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
418
अलंकारमणिहारे

 यथावा--

 क्वाप्यप्रतिकूलास्त्वत्कबरीसख्याय काळिका यतमानाः । प्राप्यान्तराळितामपि काका आसन्विपर्ययेऽपि तथैव ॥ १२७८ ॥

 हे श्रीः! इति सामर्थ्याल्लभ्यते । काळिकाः कादम्बिन्यः 'मेघजालेऽपि काळिका' इत्यमरः । पक्षे काळिकाशब्दोऽपि । अर्थगते स्त्रीत्वबहुत्वे शब्दे आरोप्येते । क्वापि क्वचिदपि अप्रतिकूलाः प्रातिकूल्यराहितास्सत्यः । न हि प्रातिकूल्ये सख्यं सिध्यतीति भावः । पक्षे प्रतिलोमत्वेऽप्यवैरूप्यं भजमाना इत्यर्थः । त्वत्कबर्याः सख्याय मैत्र्याय तुलनायेति वस्तुस्थितिः । यतमानास्सत्यः आन्तराळितां अन्तरे भवाः आन्तर्यः ताश्च ताः आळयश्च आन्तराळयः । ‘पुंवत्कर्मधारय' इति पुंवद्भावः । तासां भावः तत्ता तां अन्तरङ्गसखीत्वमित्यर्थः । 'आळिस्सखी वयस्या च' इत्यमरः । प्राप्यापि काकाः वायसाः आसन् । विपर्यये प्रळयेऽपीति यावत् । तथैव काका एव आसन् । न तु युक्तरूपाः । पक्षे अन्तरा मध्ये अळितां ळिवर्णशून्यतां प्राप्य काका अपीति योजना । काका इत्यप्यासन् । अथ विपर्यये विलोमत्वेऽपि काका इत्येवासन् न त्वन्यानुपूर्वीकाः । अत्र काळिकानां प्राप्यान्तराळिताशब्दप्रतिपाद्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसायमहिम्ना श्रीकबरीसख्यरूपेष्टलाभाक्षतावपि काकतारूपानिष्टान्तरावाप्तिश्च श्लेषमहिम्ना भवतीतीदमपि केवलानिष्टप्राप्तिरूपविषमम् ॥

 अनिष्टपरिहाररूपेष्टानवाप्तिर्यथा--

 अत्रासा निवसामेत्यत्रास्ये तव रदात्मना जा-