पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
399
विषमालङ्कारसरः (४०)

चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः ।
दानवासुरदैत्यानामैक्यमेवाभिसंहितम् ॥

इति । अत एव ‘शुकाङ्गनीलोपलनिर्मितानाम्’ इत्याद्युपपत्तिः । अत एव तया त्वत्तन्वा तद्रुचा वा विधुतस्सन्, स्त्रीपराभूतत्वं द्योत्यते । व्यत्यासिते स्वरव्यञ्जने स्वरः कण्ठजन्यध्वनिः व्यञ्जनं हरितवर्णत्वादिचिह्नं चञ्चुपक्षाद्यवयवो वा येन स तथोक्तस्सन्, स्वप्रतिपक्षभगवत्तनुरुचिजयोऽनेन रूपेण दुष्कर इति रूपान्तरप्रेप्सया प्राक्तनरूप त्यजन्निति भावः । करी भवतु गज एव भवतु । अल्पस्वरूपकीरत्वं विहाय महावयवो गज एव भवतु । तावताऽपि तद्गतिं त्वत्तनुस्थितिं स्वद्रुचिस्थितिं वा । सा गतिस्तद्गतिः तां तथा । गभीरोदारं त्वद्गमनं च इयात्किं विन्देत्किं, न विन्देदेव । न हि लावण्यविधुरनैल्यशरीरस्थौल्यादिपरिग्रहमात्रेण मयूरककण्ठमेचकलोकोत्तरभगवद्दिव्यविग्रहरुचिगत्यादिकं सुलभमिति भावः । पक्षे कीर इति शब्दः व्यत्यासितस्वरव्यञ्जनः स्वरौ ईकारः अकारश्चेत्यज्वर्णौ व्यत्यासितौ ययोस्ते । तादृशे व्यञ्जने क् र् इति ककाररेफरूपे हल्वर्णे यस्य स तथोक्तः, बहुव्रीहि गर्भबहुव्रीहिः । ईकाराकाररूपाज्वर्णयोरेव व्यत्ययः न तु ककाररेफरूपहल्वर्णयोरिति भावः । तथा सति कीरशब्दः करीति निष्पद्यतामित्यभिप्रायः । अत्र कीरेति प्रकृतिमात्रस्यैव विवक्षा न तु सुप्रत्ययविशिष्टस्य । 'स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ’ इति, ‘व्यञ्जनं श्मश्रुचिह्नयोः । तेमनेऽवयवे कादौ’ इति च विश्वहेमचन्द्रौ । अत्र कीरस्य न केवलं भगवत्तनुरुचिविजयालाभः, किंतु पूर्वसिद्धरुचिहानिरूपानिष्टलाभश्च ॥

 यथावा--

 कृतमुखतां राघव तव कृतहस्तत्वं च शिथि-