पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
21
श्लेषसरः (२८)

प्रकृतश्रुतिभाष्यम् । अन्यत्र ब्रह्माणं रोहिणीनक्षत्रं ‘रोहिणीनक्षत्रं प्रजापतिर्देवता’ इति रोहिण्याः प्रजापतिदेवताकत्वश्रवणात्, 'विधाता रोहिणीश्वरः' इति स्मरणाच्च । अभद्रमपि भद्रा सप्तमी ‘नन्दा भद्रा जया रिक्ता पूर्णा स्युस्तिथयः क्रमात्’ इति प्रतिपदादीनां पञ्चपञ्चानां तिथीनां क्रमेण संज्ञाविधानात् । अविद्यमाना भद्रा यस्य तं सप्तम्यविद्धमपीत्यर्थः । इदमपरित्यागकारणम् । प्राग्भवपावकविद्धं प्राग्भवेन पूर्वस्थितेन पावकेन कृत्तिका नक्षत्रेण ‘कृत्तिकानक्षत्रमग्निर्देवता' इति तस्याग्निदेवताकत्वश्रवणात् । ‘आग्नेयी कृत्तिका प्रोक्ता’ इत्युक्तेश्च । विद्धं वेधं प्रापितं, इदमग्राह्यताहेतुः। जहतः त्यजन्तः ।

जयन्ती द्विविधा प्रोक्ता शुद्धा विद्धेति संज्ञिता ।
शुद्धा तु द्विविधा प्रोक्ता विद्धा चैव चतुर्विधा ॥
तस्मात्सर्वप्रयत्नेन सप्तमीं कृत्तिकामपि ।
कलामात्रामपि त्यक्त्वा परतो व्रतमाचरेत् ॥

इत्यादिवचनैः सप्तम्या अष्टमीरोहिण्योः कृत्तिकाया अष्टमीरोहिण्योश्चेत्येवंरूपचतुर्विधवेधस्य त्यज्यताया आकरेषु निर्णीतत्वात् । अमी जयन्त्युपात्तव्रता इति समस्तं पदम् । जयन्त्याम्

श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप ।
रोहिणी यदि लभ्येत सा जयन्तीति कीर्तिता ॥
प्राजापत्यं मुहूर्तार्धं नवम्यां यदि वा न वा ।
मृगेण केवलेनापि सा जयन्तीति कीर्तिता ॥

इत्याद्युक्तलक्षणायां तिथौ उपात्तं गृहीतं व्रतं उपवासादिनियमो यैस्ते तथोक्ताः जनाः त प्रियतमाः उपपादितचतुर्विधवेधबिधुरजयन्तीव्रतविधातारस्तवातिवेलप्रिया भवन्तीत्यर्थः । अत्र-