पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विषयानुक्रमणिका.

 विषयाः. पुटसङ्ख्या
26. परिकरालङ्कारः ...  ...  ... 1
 विषयविचारः ...  ...  ... 4
27. परिकराङ्कुरालंकारः ...  ...  ... 5
28. श्लेषालंकारः ...  ... 10
 प्रकृतानेकविषयः श्लेषः ... 10-22
 अप्रकृतानेकविषयः श्लेषः ... 22-25
 प्रस्तुताप्रस्तुतयोः श्लेषः ... 25-114
 सभङ्गाभङ्गभेदेन श्लेषनिरूपणम् ...  ... 114
 वर्णश्लेषः ...  ...  ... 115
 पदश्लेषः ...  ...  ... 119
 लिङ्गश्लेषः ...  ...  ... 120
 भाषाश्लेषः ...  ... ... 127
 विभक्तिश्लेषः ...  ...  ... 129
 प्रकृतिश्लेषः ...  ...  ... 143
 प्रत्ययश्लेषः ...  ...  ... 155
 वचनश्लेषः ...  ...  ... 159
 सभङ्गाभङ्गश्लेषयोरलंकारत्वसमर्थनम् ... 167
 मतान्तरेण श्लेषनिरूपणम् ... 168
 विचारः ...  ...  ... 176
29. अप्रस्तुतप्रशंसालंकारः ...  ... 183
 अप्रस्तुतवर्णनेन प्रस्तुतावगतौ संबन्धः ... 183
 मतान्तरेणाप्रस्तुतप्रशंसा ...  ... 222