पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
271
विरोधालङ्कारसरः (३५)

 अत्र तव वाहनं पतङ्गः भानुमानपीति जातेः आशुगः मारुत इति जात्या विरोधः विहङ्गः शीघ्रगामीति समाहितः । उन्निद्रः कुवलयानां आमोदः परिमळः येन स इति गुणेन विरोधः प्रकाशितपृथ्वीमण्डलप्रमोद इति समाहितः । उत्तम्भिता उन्नमिता तमसां श्रीर्येन स इति तमउत्तम्भनक्रियया विरोधः । अभिवर्धितश्रेष्ठसंपदिति परिहृतः । कुमुदसुहृत् चन्द्रमाः कुमुदसुहृत्त्वमेकव्यक्तिवृत्तित्वान्न जातिरिति द्रव्यशब्दोऽयं तेन सूर्यत्वजातेस्तत्समवेतत्वविरहरूपो विरोधः । सूर्यत्वस्य द्वादशसूर्यव्यक्तिवृत्तितया जातित्वम् । कुत्सितमुदां हेयविषयाभिलाषवतां असुहृत् विरोधिति वा, कुत्सिता पापिनी मुत् येषां तेषां दैत्यदानवादीनां असून् प्राणान् हरतीति तथोक्त इति वा समाहितः । अत्र द्वयोरपि विरोधिनोः श्लिष्टत्वं पूर्वत्रैकस्यैवेति विशेषः ॥

एवं जातेर्जात्यादिभिश्चतुर्भिर्विरोध उक्तः ॥

 अथ गुणस्य गुणेन विरोधो यथा--

 सम्मार्जनविधुरतया सधूळयो दुर्विधालयाळिन्दाः । त्वयि पश्यति दानझरैर्वेङ्कटगिरिनाथ पङ्किला जाताः ॥ १०७१ ॥

 अत्र सधूळित्वगुणस्य पङ्किलत्वगुणेन विरोधः भगवत्कटाक्षप्रभावेन तत्संभवात्कालभेदेन परिहृतः ॥

 यथावा--

 वालिदशाननमुखनिर्मूलनबाणं पुरो रघुधुरीणम् । निध्यायतो मघवतो मानसमाविलमभूत्प्रसन्नं च ॥ १०७२ ॥