पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
246
अलंकारमणिहारे

 यथावा--

 भगवन्भार्गव कथमिव भवदायुधमाहुरप्रतिद्वंद्वम् । त्वयि गृह्णति युधि परशुं द्विषता ह्यपरेण परशुनाऽभावि ॥ १०३५ ॥

 त्वयि युधि परशुं गृह्णति सति द्विषता त्वदरिणा जात्येकवचनम् । हीत्यवधारणे । द्विषतैवेत्यर्थः । अपरेण अन्येन परशुना परश्वधेन अभावि अभूयत । तत्कथं भवदायुधमप्रतिद्वंद्वमाहुः । यतस्त्वदरिरेव परः परश्वधस्समजनीति भावः । पक्षे-- द्विषता वैरिणा अपरेण अपगतरेफेण परशुना पशुनेत्यर्थः । अभावि । त्वयि परश्वधं गृह्णत्येव तव वैरी सर्वोऽपि पशुर्भवति पशुवद्विशसनगोचरो भवतीति भावः । यद्वा-- अपरेण अविद्यमानपकाररेफोभयवर्णेन परशुना शुना शुनकेनेत्यर्थः । शुनकवत्सुप्रहरेणाभूयतेति भावः । अत्र भगवतो भार्गवस्य परशोरप्रतिद्वंद्वताधिक्षेपरूपनिन्दा सुकरसकलरिपुकुलविदलन इति स्तुतौ पर्यवस्यति । श्लेषोत्तम्भितेयम् ॥

 यथावा--

 स्तन्यमदात्ते प्रीत्या धन्या काचिज्जिघांसया त्वन्या । तुल्यं तयोः फलमदाः कल्यः कस्ते विवेककथनाय ॥ १०३६ ॥

 अत्र भगवतः प्रियाप्रियकक्ष्याविभागवैधुर्येण तुल्यफलदानाद्विवेकविधुरोऽसीति निन्दया बाधितया

सर्वभूतात्मके तात जगन्नाथे जगन्मये ।