पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
159
श्लेषसरः (२८)

दयाजलधे । त्वच्चरणौ मामेवं किमन्यदवशिष्यतेऽर्थनीयं मे ॥ ९२२ ॥

 हे दयाजलधे ! त्वां आश्रितस्य पातः अधोगतिः पततेर्भावे घञ् । न भवति । किंतु, त्वया सोऽपि पातः रक्षितः पातेः कर्मणि क्तः । अनेनानिष्टनिवारणमिष्टप्राप्तिश्चोच्यते । ‘पातस्तु रक्षिते । पतने च' इति रत्नमाला । आश्रितस्यैवंविधातिशयलाभे तव किमायातमित्यत्राह-- त्वदिति । त्वच्चरणौ मां, अहमपि न किं तवाश्रित इति भावः । एवं पातः रक्षतः । पातेर्लट् प्रथमपुरुषद्विवचनम् । एवमिति साभिनयनिर्देशः । आश्रितान्तरं त्वमेक एव रक्षसि । मां तु त्वच्चरणौ द्वौ रक्षत इति तदपेक्षया ममैवातिशयलाभ इति भावः । अन्यत् अनिष्टनिवारणेष्टप्रापणरूयरक्षणादन्यत् किं ममाशास्यं सर्वस्यापि प्रार्थनीयस्यात्रैवान्तर्गतत्वादिति भावः । अत्र द्वितीयतृतीययोरर्थयोस्सुबन्तकृत्प्रत्ययस्य क्तस्य तिङन्ततस्प्रत्ययस्य चैकरूप्यमिति प्रत्ययश्लेषः प्राथमिकपदश्लेषेण संकीर्ण इति पूर्वेभ्यो विशेषः ॥


अथ वचनश्लेषः.


स भवेद्वचनश्लेषः श्लिष्यन्ति वचनानि चेत् ॥

 सुब्विभक्तीनां तिण्विभक्तीनां वा वचनानि श्लिष्टानि चेद्वचनश्लेष इत्यर्थः ।

 यथा--