पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
215
शब्दालङ्कारसरः (१२२)

दत्तं महः तेजः यस्य स तथोक्तः त्वत्कटाक्षावाप्तलोकोत्तरनित्यसाम्राज्यप्रयुक्तदिव्यतेजश्शालीति भावः । अहं सुमहान् महावदान्यत्वेन सकललोकमाननीयः यः अविभवः भानुसूनुः कर्णः तमपि विभवं अर्थं याचेय किंनु तादृशमपि नार्थयेय किमन्यं वदान्यंमन्यमिति भावः । अत्रापि पूर्ववदेव यमकं, पूर्वोत्तरार्धयोर्विभिन्नरूपत्वं विशेषः ॥

 भगवन्न्यावन्न्यासं वन्न्यावन्न्यां पदोरहीन्द्रगिरेः । साऽहन्ता हन्ता मां हन्ताहन्तां भजेय न पुनरपि ॥ २२८९ ॥

 हे भगवन्! अहीन्द्रगिरेः वन्या वनसमूहः तस्याः अवन्यां पदोः चरणयोः यावन्न्यासं न्न्यासर्पयन्तेमव सा स्वस्वरूपभ्रंशयित्री अहंता अहंकारः मां हन्ता नाशयिता हन्तेर्लुट् । हन्तेति भविष्यन्महालाभचिन्तनजनितहर्षे । अहं तां अहन्तां पुनरपि शेषशैलवनभूपदन्यासोत्तरमपि न भजेय विन्देय । भजते स्संभावनायां लिङ् । अत्राद्यतृतीयपादयोस्सस्वरव्यञ्जनद्वयावृत्तिलक्षणयमकरूपमध्य भागस्तादृशयमकरूप एव द्वितीयतुरीययोः पादयोराद्यभागे आवर्त्यत इति मध्याद्ययमकविशेषः संदंशयमकं च द्रष्टव्यम् ॥

 ज्ञानन्देयं भवता नन्देयं ननु मुकुन्द येनाहम् । किं नाथेय कमपि वा नाथे यत्त्वयि समर्पितात्मभरः ॥ २२९० ॥

 ननु मुकुन्द मुक्तिभूप्रद! भवता मह्यमिति शेषः । ज्ञानं त्वद्विषयकमिति भावः । भवतैव देयम् येन ज्ञानेन अहं नन्देयं त्वत्सायुज्यानन्दं प्राप्नुयां 'ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ इति