पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
213
शब्दालङ्कारसरः (१२२)

 यथावा--

 मन्दारैस्संपन्ने संपन्नेतर्नतेऽरिशंखशय । खशयस्तुतो विहरसे हरसेव्ये फणिगीरौ समन्दारैः ॥

 नते प्रणते संपन्नेतः संपत्प्रापक हे अरिशंखशय चक्रशंखपाणे भगवन् ! मन्दारैः पारिभद्रतरुभिः संपन्ने हरसेव्ये शिवेन सेवनीये फणिगिरौ खशयैः स्वर्गिभिः स्तुतस्सन् दारैस्समं विहरसे । समन्दारैरित्यत्र ‘वा पदान्तस्य' इति परसवर्णः । अत्रापि पूवर्पद्यवदेवान्त्यादियमकं द्रष्टव्यम् । दण्डी तु इदं संदष्टयमकमित्याह । यथोक्तं काव्यादर्श-- ‘संदष्टयमकस्थानमन्तादी पादयोर्द्वयोः' इति ॥

 आलीढभारतरसा नभारतररसाधना भवज्जनता । वितमस्सभारतरसा न भारतरसा भवस्य खिद्येत ॥ २२८७ ॥

 हे भगवन्! आलीढा आश्रिता भारती भरतखण्डसंबन्धिनी रसा भूः ययासा भरतखण्डजनितेत्यर्थः । भरतखण्डजन्मनस्सर्वपुरुषार्थसौलभ्यस्य भागवताद्युक्तत्वात्तथोक्तिः । भवज्जनता त्वदीयाजनसमूहः । यद्वा भवज्जनता आलीढभारतरसेति योजना । आलीढः आस्वादितः भारतस्य श्रीमन्महाभारतस्य रसः आतिस्वादुतमस्सारभूतोऽर्थः यया सा अधिगतचरमश्लोकसारभूतशरणव्रजनरूपार्थेति यावत् । अतएव नभारतरसाधना । भारतरं अतिगुरु साधनं भक्तिरूपं परमपुरुषार्थसाधकोपायः तत् न विद्यते यस्यास्सा तथोक्ता । नशब्देन बहुव्रीहिः । शरणव्रजनलक्षणलघूपायलाभेनानादृतभक्तिरूपगुरुतरोपाया सतीत्यर्थः । स्वतन्त्रप्रपदननिष्ठेति फलितोऽर्थः । अतएव वितमाश्च सा सभा च