पृष्ठम्:अलङ्कारमणिहारः.pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
89
असमालङ्कारसरः (४)

रिणशिशखरे । परमस्सरमस्स पुमान् फणिधर यस्मिंस्तवोपमां विद्मः ॥ १५२ ॥

 इत्यत्राप्यनन्वयध्वनिर्द्रष्टव्यः । अत्र ‘मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्' इत्याद्यर्थोऽनुसंहितः ॥

इत्यलङ्कारमणिहारे अनन्वयसरस्तृतीयः.

अथासमालंकारसरः.


 उपमायास्सर्वथैव निषेधोऽसम उच्यते ॥ २४ ॥

 सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः । अयं चानन्वये व्यङ्ग्योपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न भजते पृथगलंकारव्यपदेश्यताम् । वाच्यतायां तु स्वातन्त्र्येण चमत्कारितया पृथग्व्यपदेशभाग्भवति ॥

 यथा--

 सब्रह्मचारि किंचिन्न ब्रह्मापीक्षितुं तव पटीयान् । यस्य तव निस्समत्वं निस्संदिग्धं श्रुतिर्ब्रवीति हरे ॥ १५३ ॥

 यथा वा--

 ऐश्वर्यवीर्यधैर्यस्थैर्यौदार्यादिमैर्गुणैर्भगवन् । कस्त्वत्तुलनाकलनायोग्यस्संभाव्यतां कदा क्व नु वा ॥

ALANKARA
12