पृष्ठम्:अलङ्कारमणिहारः.pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
87
अनन्वयसरः (३)

 एवम्--

 गङ्गां कुतो जिगमिषस्यङ्गात्र विसृत्वरीमिमां स्वैरम् । सङ्गाहस्व वृषाचलशृङ्गारदयाझरीमिमां गाढम् ॥ १४६ ॥

 इत्यत्राप्यर्थशक्तिमूलोपमाध्वनिर्द्रष्टव्या ॥

 अलङ्कारेणोपमाध्वनिर्यथा--

 फणिशिखरिणि विलसन्तं वीक्ष्य हरिं तं रमासमाश्लिष्टम् । सचपलजलदनिरीक्षणनिरास्थतां दध्रिरे मयूरगणाः ॥ १४७ ॥

 अत्र मयूराणां सविद्युज्जलदनिरीक्षणास्थासम्बन्धेऽपि तदसंबन्धोक्तिरूपातिशयोक्त्या भगवतश्श्रीनिवासस्य तदुपमा ध्वन्यते एवमुपमाध्वनिदिगुदाहृता ॥

 अथोपमेयोपमाध्वनिदिगुदाह्रियते--

 शरदिजविकर्तनस्य हि मुरवैरिसुदर्शनो द्वितीयोऽयम् । मुररिपुसुदर्शनस्य तु शरदुदितविकर्तनोऽपि तथा ॥ १४८ ॥

 अत्र द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद्व्यक्तिरेव ॥

 यदि तु लक्षणा तदेदमुदाहरणम्--

 हरिपदयुगनखरेखा शरदुदितसुधामयूखरेखा च । गर्वायेतेऽन्योन्यं लावण्याध्यापनाय भृशमन्तः ॥